A 1327-14 Rājayogatattva(b)indu

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1327/14
Title: Rājayogatattva[b]indu
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:


Reel No. A 1327-14 Inventory No.: New

Title Rājayogatattvavindu

Author Rāmacandra

Subject Yoga

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 27.5 x 10.3 cm

Folios 11

Lines per Folio 11

Foliation figures in lower right-hand margin under the word rā.yo. and in the lower right-hand margin under the word guru

Date of Copying ŚS 1712?

Place of Deposit NAK

Accession No. 3/750

Manuscript Features

MS is dated sūrye turaṅge navacandraghasre jyeṣṭhākhyakṛṣṇe bhṛguvārayuktam ||

Excerpts

«Begining: »

śrīgaṇeśāya namaḥ | |||

atha rājayogaprakāro likhyate ||

rājayogasya idaṃ phalaṃ || ye narā yogena anekarājyabhogasamaya eva javekapārthivavinodaprekṣaṇasamaya eva bahūttarakālaṃ śarīrasthitir bhavati sa eva rājayogaḥ || || tasya ete bhedāḥ || kriyāyogaḥ śāmayogaḥ caryyāyogaḥ haṭhayogaḥ karmmayogaḥ layayogaḥ dhyānayogaḥ mantrayogaḥ lakṣayogaḥ vāsanāyogaḥ śivayogaḥ brahmayogaḥ advaitayogaḥ rājayogaḥ siddhayogaḥ || ete pañcadaśayogāḥ || || idānīṃ kriyāyogasya lakṣaṇaṃ kathyate |

kriyāmuktilayaṃ yogaḥ svapiṇḍe siddhidāyakaḥ ||

yaṃ yaṃ karoti kallolaṃ kāryyāraṃbhe manaḥ sadā || 1 || (fol. 1v1–5)

«End: »

aṃtaḥkaraṇajā bhāvā yogino nopayoginaḥ ||

sarvadā sahajasthasya niṣkalādhyātmavedina[ḥ] ||

yadyadprayatnaniḥṣpādyaṃ tat tat sarvaṃ na kāraṇam || 7 ||

vilāsinīnāṃ manohāri gītaśravaṇāt atisuṃdarakāminīnāṃ rūpadarśanāt || kastūrīkarpūragandha vā gaṃdhagrahaṇāt manaḥ śītalakārī atikomalaparavastunaḥ sparśakaraṇāt ati dhūryaṃ karoti ... etādṛśaḥ kaścinniyamaḥ siddhasya noktaḥ manaḥ pavanābhyāṃ ya ya sahajānandaḥ svasvarūpeṇa prakāśyate sa sahajo yogya(!) kathyate || rājayogamadhye iti cakravartiināma(!) kathanam || ||

(fol. 11r3–6, 9–10)

«Colophon: »

iti śṛīparamarahasye śrīrāmaviracitāyāṃ tattvayogavindu samāptaṃ(!) || śubham ||

yadakṣarapadabhraṣṭaṃ..

sūrye turaṅge navacandraghasre jyeṣṭhākhyakṛṣṇe bhṛguvārayuktam ||

tattvaprayogaḥ ṣaḍaharṣasaṇjñaṃ likhitaṃ suhetoḥ bhavatīha dehi || bhūyāt

Microfilm Details

Reel No. A 1327/14

Date of Filming 04-08-1988

Exposures 18

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 16-04-2009

Bibliography